| Singular | Dual | Plural |
Nominativo |
अर्कसुतः
arkasutaḥ
|
अर्कसुतौ
arkasutau
|
अर्कसुताः
arkasutāḥ
|
Vocativo |
अर्कसुत
arkasuta
|
अर्कसुतौ
arkasutau
|
अर्कसुताः
arkasutāḥ
|
Acusativo |
अर्कसुतम्
arkasutam
|
अर्कसुतौ
arkasutau
|
अर्कसुतान्
arkasutān
|
Instrumental |
अर्कसुतेन
arkasutena
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुतैः
arkasutaiḥ
|
Dativo |
अर्कसुताय
arkasutāya
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुतेभ्यः
arkasutebhyaḥ
|
Ablativo |
अर्कसुतात्
arkasutāt
|
अर्कसुताभ्याम्
arkasutābhyām
|
अर्कसुतेभ्यः
arkasutebhyaḥ
|
Genitivo |
अर्कसुतस्य
arkasutasya
|
अर्कसुतयोः
arkasutayoḥ
|
अर्कसुतानाम्
arkasutānām
|
Locativo |
अर्कसुते
arkasute
|
अर्कसुतयोः
arkasutayoḥ
|
अर्कसुतेषु
arkasuteṣu
|