Singular | Dual | Plural | |
Nominativo |
अर्घः
arghaḥ |
अर्घौ
arghau |
अर्घाः
arghāḥ |
Vocativo |
अर्घ
argha |
अर्घौ
arghau |
अर्घाः
arghāḥ |
Acusativo |
अर्घम्
argham |
अर्घौ
arghau |
अर्घान्
arghān |
Instrumental |
अर्घेण
argheṇa |
अर्घाभ्याम्
arghābhyām |
अर्घैः
arghaiḥ |
Dativo |
अर्घाय
arghāya |
अर्घाभ्याम्
arghābhyām |
अर्घेभ्यः
arghebhyaḥ |
Ablativo |
अर्घात्
arghāt |
अर्घाभ्याम्
arghābhyām |
अर्घेभ्यः
arghebhyaḥ |
Genitivo |
अर्घस्य
arghasya |
अर्घयोः
arghayoḥ |
अर्घाणाम्
arghāṇām |
Locativo |
अर्घे
arghe |
अर्घयोः
arghayoḥ |
अर्घेषु
argheṣu |