| Singular | Dual | Plural |
Nominativo |
वित्रासनी
vitrāsanī
|
वित्रासन्यौ
vitrāsanyau
|
वित्रासन्यः
vitrāsanyaḥ
|
Vocativo |
वित्रासनि
vitrāsani
|
वित्रासन्यौ
vitrāsanyau
|
वित्रासन्यः
vitrāsanyaḥ
|
Acusativo |
वित्रासनीम्
vitrāsanīm
|
वित्रासन्यौ
vitrāsanyau
|
वित्रासनीः
vitrāsanīḥ
|
Instrumental |
वित्रासन्या
vitrāsanyā
|
वित्रासनीभ्याम्
vitrāsanībhyām
|
वित्रासनीभिः
vitrāsanībhiḥ
|
Dativo |
वित्रासन्यै
vitrāsanyai
|
वित्रासनीभ्याम्
vitrāsanībhyām
|
वित्रासनीभ्यः
vitrāsanībhyaḥ
|
Ablativo |
वित्रासन्याः
vitrāsanyāḥ
|
वित्रासनीभ्याम्
vitrāsanībhyām
|
वित्रासनीभ्यः
vitrāsanībhyaḥ
|
Genitivo |
वित्रासन्याः
vitrāsanyāḥ
|
वित्रासन्योः
vitrāsanyoḥ
|
वित्रासनीनाम्
vitrāsanīnām
|
Locativo |
वित्रासन्याम्
vitrāsanyām
|
वित्रासन्योः
vitrāsanyoḥ
|
वित्रासनीषु
vitrāsanīṣu
|