Singular | Dual | Plural | |
Nominativo |
विथुरा
vithurā |
विथुरे
vithure |
विथुराः
vithurāḥ |
Vocativo |
विथुरे
vithure |
विथुरे
vithure |
विथुराः
vithurāḥ |
Acusativo |
विथुराम्
vithurām |
विथुरे
vithure |
विथुराः
vithurāḥ |
Instrumental |
विथुरया
vithurayā |
विथुराभ्याम्
vithurābhyām |
विथुराभिः
vithurābhiḥ |
Dativo |
विथुरायै
vithurāyai |
विथुराभ्याम्
vithurābhyām |
विथुराभ्यः
vithurābhyaḥ |
Ablativo |
विथुरायाः
vithurāyāḥ |
विथुराभ्याम्
vithurābhyām |
विथुराभ्यः
vithurābhyaḥ |
Genitivo |
विथुरायाः
vithurāyāḥ |
विथुरयोः
vithurayoḥ |
विथुराणाम्
vithurāṇām |
Locativo |
विथुरायाम्
vithurāyām |
विथुरयोः
vithurayoḥ |
विथुरासु
vithurāsu |