Singular | Dual | Plural | |
Nominativo |
विदिता
viditā |
विदिते
vidite |
विदिताः
viditāḥ |
Vocativo |
विदिते
vidite |
विदिते
vidite |
विदिताः
viditāḥ |
Acusativo |
विदिताम्
viditām |
विदिते
vidite |
विदिताः
viditāḥ |
Instrumental |
विदितया
viditayā |
विदिताभ्याम्
viditābhyām |
विदिताभिः
viditābhiḥ |
Dativo |
विदितायै
viditāyai |
विदिताभ्याम्
viditābhyām |
विदिताभ्यः
viditābhyaḥ |
Ablativo |
विदितायाः
viditāyāḥ |
विदिताभ्याम्
viditābhyām |
विदिताभ्यः
viditābhyaḥ |
Genitivo |
विदितायाः
viditāyāḥ |
विदितयोः
viditayoḥ |
विदितानाम्
viditānām |
Locativo |
विदितायाम्
viditāyām |
विदितयोः
viditayoḥ |
विदितासु
viditāsu |