Singular | Dual | Plural | |
Nominativo |
विद्मनम्
vidmanam |
विद्मने
vidmane |
विद्मनानि
vidmanāni |
Vocativo |
विद्मन
vidmana |
विद्मने
vidmane |
विद्मनानि
vidmanāni |
Acusativo |
विद्मनम्
vidmanam |
विद्मने
vidmane |
विद्मनानि
vidmanāni |
Instrumental |
विद्मनेन
vidmanena |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनैः
vidmanaiḥ |
Dativo |
विद्मनाय
vidmanāya |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनेभ्यः
vidmanebhyaḥ |
Ablativo |
विद्मनात्
vidmanāt |
विद्मनाभ्याम्
vidmanābhyām |
विद्मनेभ्यः
vidmanebhyaḥ |
Genitivo |
विद्मनस्य
vidmanasya |
विद्मनयोः
vidmanayoḥ |
विद्मनानाम्
vidmanānām |
Locativo |
विद्मने
vidmane |
विद्मनयोः
vidmanayoḥ |
विद्मनेषु
vidmaneṣu |