Singular | Dual | Plural | |
Nominativo |
विद्मनापाः
vidmanāpāḥ |
विद्मनापसौ
vidmanāpasau |
विद्मनापसः
vidmanāpasaḥ |
Vocativo |
विद्मनापः
vidmanāpaḥ |
विद्मनापसौ
vidmanāpasau |
विद्मनापसः
vidmanāpasaḥ |
Acusativo |
विद्मनापसम्
vidmanāpasam |
विद्मनापसौ
vidmanāpasau |
विद्मनापसः
vidmanāpasaḥ |
Instrumental |
विद्मनापसा
vidmanāpasā |
विद्मनापोभ्याम्
vidmanāpobhyām |
विद्मनापोभिः
vidmanāpobhiḥ |
Dativo |
विद्मनापसे
vidmanāpase |
विद्मनापोभ्याम्
vidmanāpobhyām |
विद्मनापोभ्यः
vidmanāpobhyaḥ |
Ablativo |
विद्मनापसः
vidmanāpasaḥ |
विद्मनापोभ्याम्
vidmanāpobhyām |
विद्मनापोभ्यः
vidmanāpobhyaḥ |
Genitivo |
विद्मनापसः
vidmanāpasaḥ |
विद्मनापसोः
vidmanāpasoḥ |
विद्मनापसाम्
vidmanāpasām |
Locativo |
विद्मनापसि
vidmanāpasi |
विद्मनापसोः
vidmanāpasoḥ |
विद्मनापःसु
vidmanāpaḥsu विद्मनापस्सु vidmanāpassu |