| Singular | Dual | Plural |
Nominativo |
वित्तवर्धनम्
vittavardhanam
|
वित्तवर्धने
vittavardhane
|
वित्तवर्धनानि
vittavardhanāni
|
Vocativo |
वित्तवर्धन
vittavardhana
|
वित्तवर्धने
vittavardhane
|
वित्तवर्धनानि
vittavardhanāni
|
Acusativo |
वित्तवर्धनम्
vittavardhanam
|
वित्तवर्धने
vittavardhane
|
वित्तवर्धनानि
vittavardhanāni
|
Instrumental |
वित्तवर्धनेन
vittavardhanena
|
वित्तवर्धनाभ्याम्
vittavardhanābhyām
|
वित्तवर्धनैः
vittavardhanaiḥ
|
Dativo |
वित्तवर्धनाय
vittavardhanāya
|
वित्तवर्धनाभ्याम्
vittavardhanābhyām
|
वित्तवर्धनेभ्यः
vittavardhanebhyaḥ
|
Ablativo |
वित्तवर्धनात्
vittavardhanāt
|
वित्तवर्धनाभ्याम्
vittavardhanābhyām
|
वित्तवर्धनेभ्यः
vittavardhanebhyaḥ
|
Genitivo |
वित्तवर्धनस्य
vittavardhanasya
|
वित्तवर्धनयोः
vittavardhanayoḥ
|
वित्तवर्धनानाम्
vittavardhanānām
|
Locativo |
वित्तवर्धने
vittavardhane
|
वित्तवर्धनयोः
vittavardhanayoḥ
|
वित्तवर्धनेषु
vittavardhaneṣu
|