| Singular | Dual | Plural |
Nominativo |
वित्ताढ्यम्
vittāḍhyam
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्यानि
vittāḍhyāni
|
Vocativo |
वित्ताढ्य
vittāḍhya
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्यानि
vittāḍhyāni
|
Acusativo |
वित्ताढ्यम्
vittāḍhyam
|
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्यानि
vittāḍhyāni
|
Instrumental |
वित्ताढ्येन
vittāḍhyena
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्यैः
vittāḍhyaiḥ
|
Dativo |
वित्ताढ्याय
vittāḍhyāya
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्येभ्यः
vittāḍhyebhyaḥ
|
Ablativo |
वित्ताढ्यात्
vittāḍhyāt
|
वित्ताढ्याभ्याम्
vittāḍhyābhyām
|
वित्ताढ्येभ्यः
vittāḍhyebhyaḥ
|
Genitivo |
वित्ताढ्यस्य
vittāḍhyasya
|
वित्ताढ्ययोः
vittāḍhyayoḥ
|
वित्ताढ्यानाम्
vittāḍhyānām
|
Locativo |
वित्ताढ्ये
vittāḍhye
|
वित्ताढ्ययोः
vittāḍhyayoḥ
|
वित्ताढ्येषु
vittāḍhyeṣu
|