Singular | Dual | Plural | |
Nominativo |
विदष्टम्
vidaṣṭam |
विदष्टे
vidaṣṭe |
विदष्टानि
vidaṣṭāni |
Vocativo |
विदष्ट
vidaṣṭa |
विदष्टे
vidaṣṭe |
विदष्टानि
vidaṣṭāni |
Acusativo |
विदष्टम्
vidaṣṭam |
विदष्टे
vidaṣṭe |
विदष्टानि
vidaṣṭāni |
Instrumental |
विदष्टेन
vidaṣṭena |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टैः
vidaṣṭaiḥ |
Dativo |
विदष्टाय
vidaṣṭāya |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टेभ्यः
vidaṣṭebhyaḥ |
Ablativo |
विदष्टात्
vidaṣṭāt |
विदष्टाभ्याम्
vidaṣṭābhyām |
विदष्टेभ्यः
vidaṣṭebhyaḥ |
Genitivo |
विदष्टस्य
vidaṣṭasya |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टानाम्
vidaṣṭānām |
Locativo |
विदष्टे
vidaṣṭe |
विदष्टयोः
vidaṣṭayoḥ |
विदष्टेषु
vidaṣṭeṣu |