| Singular | Dual | Plural |
Nominativo |
विदर्भाभिमुखम्
vidarbhābhimukham
|
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखाणि
vidarbhābhimukhāṇi
|
Vocativo |
विदर्भाभिमुख
vidarbhābhimukha
|
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखाणि
vidarbhābhimukhāṇi
|
Acusativo |
विदर्भाभिमुखम्
vidarbhābhimukham
|
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखाणि
vidarbhābhimukhāṇi
|
Instrumental |
विदर्भाभिमुखेण
vidarbhābhimukheṇa
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखैः
vidarbhābhimukhaiḥ
|
Dativo |
विदर्भाभिमुखाय
vidarbhābhimukhāya
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखेभ्यः
vidarbhābhimukhebhyaḥ
|
Ablativo |
विदर्भाभिमुखात्
vidarbhābhimukhāt
|
विदर्भाभिमुखाभ्याम्
vidarbhābhimukhābhyām
|
विदर्भाभिमुखेभ्यः
vidarbhābhimukhebhyaḥ
|
Genitivo |
विदर्भाभिमुखस्य
vidarbhābhimukhasya
|
विदर्भाभिमुखयोः
vidarbhābhimukhayoḥ
|
विदर्भाभिमुखाणाम्
vidarbhābhimukhāṇām
|
Locativo |
विदर्भाभिमुखे
vidarbhābhimukhe
|
विदर्भाभिमुखयोः
vidarbhābhimukhayoḥ
|
विदर्भाभिमुखेषु
vidarbhābhimukheṣu
|