| Singular | Dual | Plural |
Nominativo |
विदलीकरणम्
vidalīkaraṇam
|
विदलीकरणे
vidalīkaraṇe
|
विदलीकरणानि
vidalīkaraṇāni
|
Vocativo |
विदलीकरण
vidalīkaraṇa
|
विदलीकरणे
vidalīkaraṇe
|
विदलीकरणानि
vidalīkaraṇāni
|
Acusativo |
विदलीकरणम्
vidalīkaraṇam
|
विदलीकरणे
vidalīkaraṇe
|
विदलीकरणानि
vidalīkaraṇāni
|
Instrumental |
विदलीकरणेन
vidalīkaraṇena
|
विदलीकरणाभ्याम्
vidalīkaraṇābhyām
|
विदलीकरणैः
vidalīkaraṇaiḥ
|
Dativo |
विदलीकरणाय
vidalīkaraṇāya
|
विदलीकरणाभ्याम्
vidalīkaraṇābhyām
|
विदलीकरणेभ्यः
vidalīkaraṇebhyaḥ
|
Ablativo |
विदलीकरणात्
vidalīkaraṇāt
|
विदलीकरणाभ्याम्
vidalīkaraṇābhyām
|
विदलीकरणेभ्यः
vidalīkaraṇebhyaḥ
|
Genitivo |
विदलीकरणस्य
vidalīkaraṇasya
|
विदलीकरणयोः
vidalīkaraṇayoḥ
|
विदलीकरणानाम्
vidalīkaraṇānām
|
Locativo |
विदलीकरणे
vidalīkaraṇe
|
विदलीकरणयोः
vidalīkaraṇayoḥ
|
विदलीकरणेषु
vidalīkaraṇeṣu
|