Singular | Dual | Plural | |
Nominativo |
विदग्धा
vidagdhā |
विदग्धे
vidagdhe |
विदग्धाः
vidagdhāḥ |
Vocativo |
विदग्धे
vidagdhe |
विदग्धे
vidagdhe |
विदग्धाः
vidagdhāḥ |
Acusativo |
विदग्धाम्
vidagdhām |
विदग्धे
vidagdhe |
विदग्धाः
vidagdhāḥ |
Instrumental |
विदग्धया
vidagdhayā |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धाभिः
vidagdhābhiḥ |
Dativo |
विदग्धायै
vidagdhāyai |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धाभ्यः
vidagdhābhyaḥ |
Ablativo |
विदग्धायाः
vidagdhāyāḥ |
विदग्धाभ्याम्
vidagdhābhyām |
विदग्धाभ्यः
vidagdhābhyaḥ |
Genitivo |
विदग्धायाः
vidagdhāyāḥ |
विदग्धयोः
vidagdhayoḥ |
विदग्धानाम्
vidagdhānām |
Locativo |
विदग्धायाम्
vidagdhāyām |
विदग्धयोः
vidagdhayoḥ |
विदग्धासु
vidagdhāsu |