Singular | Dual | Plural | |
Nominativo |
विदेवनम्
videvanam |
विदेवने
videvane |
विदेवनानि
videvanāni |
Vocativo |
विदेवन
videvana |
विदेवने
videvane |
विदेवनानि
videvanāni |
Acusativo |
विदेवनम्
videvanam |
विदेवने
videvane |
विदेवनानि
videvanāni |
Instrumental |
विदेवनेन
videvanena |
विदेवनाभ्याम्
videvanābhyām |
विदेवनैः
videvanaiḥ |
Dativo |
विदेवनाय
videvanāya |
विदेवनाभ्याम्
videvanābhyām |
विदेवनेभ्यः
videvanebhyaḥ |
Ablativo |
विदेवनात्
videvanāt |
विदेवनाभ्याम्
videvanābhyām |
विदेवनेभ्यः
videvanebhyaḥ |
Genitivo |
विदेवनस्य
videvanasya |
विदेवनयोः
videvanayoḥ |
विदेवनानाम्
videvanānām |
Locativo |
विदेवने
videvane |
विदेवनयोः
videvanayoḥ |
विदेवनेषु
videvaneṣu |