Singular | Dual | Plural | |
Nominativo |
विदीप्तम्
vidīptam |
विदीप्ते
vidīpte |
विदीप्तानि
vidīptāni |
Vocativo |
विदीप्त
vidīpta |
विदीप्ते
vidīpte |
विदीप्तानि
vidīptāni |
Acusativo |
विदीप्तम्
vidīptam |
विदीप्ते
vidīpte |
विदीप्तानि
vidīptāni |
Instrumental |
विदीप्तेन
vidīptena |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्तैः
vidīptaiḥ |
Dativo |
विदीप्ताय
vidīptāya |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्तेभ्यः
vidīptebhyaḥ |
Ablativo |
विदीप्तात्
vidīptāt |
विदीप्ताभ्याम्
vidīptābhyām |
विदीप्तेभ्यः
vidīptebhyaḥ |
Genitivo |
विदीप्तस्य
vidīptasya |
विदीप्तयोः
vidīptayoḥ |
विदीप्तानाम्
vidīptānām |
Locativo |
विदीप्ते
vidīpte |
विदीप्तयोः
vidīptayoḥ |
विदीप्तेषु
vidīpteṣu |