Singular | Dual | Plural | |
Nominativo |
विधायी
vidhāyī |
विधायिनौ
vidhāyinau |
विधायिनः
vidhāyinaḥ |
Vocativo |
विधायिन्
vidhāyin |
विधायिनौ
vidhāyinau |
विधायिनः
vidhāyinaḥ |
Acusativo |
विधायिनम्
vidhāyinam |
विधायिनौ
vidhāyinau |
विधायिनः
vidhāyinaḥ |
Instrumental |
विधायिना
vidhāyinā |
विधायिभ्याम्
vidhāyibhyām |
विधायिभिः
vidhāyibhiḥ |
Dativo |
विधायिने
vidhāyine |
विधायिभ्याम्
vidhāyibhyām |
विधायिभ्यः
vidhāyibhyaḥ |
Ablativo |
विधायिनः
vidhāyinaḥ |
विधायिभ्याम्
vidhāyibhyām |
विधायिभ्यः
vidhāyibhyaḥ |
Genitivo |
विधायिनः
vidhāyinaḥ |
विधायिनोः
vidhāyinoḥ |
विधायिनाम्
vidhāyinām |
Locativo |
विधायिनि
vidhāyini |
विधायिनोः
vidhāyinoḥ |
विधायिषु
vidhāyiṣu |