| Singular | Dual | Plural |
Nominativo |
विधिपर्यागता
vidhiparyāgatā
|
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागताः
vidhiparyāgatāḥ
|
Vocativo |
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागताः
vidhiparyāgatāḥ
|
Acusativo |
विधिपर्यागताम्
vidhiparyāgatām
|
विधिपर्यागते
vidhiparyāgate
|
विधिपर्यागताः
vidhiparyāgatāḥ
|
Instrumental |
विधिपर्यागतया
vidhiparyāgatayā
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागताभिः
vidhiparyāgatābhiḥ
|
Dativo |
विधिपर्यागतायै
vidhiparyāgatāyai
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागताभ्यः
vidhiparyāgatābhyaḥ
|
Ablativo |
विधिपर्यागतायाः
vidhiparyāgatāyāḥ
|
विधिपर्यागताभ्याम्
vidhiparyāgatābhyām
|
विधिपर्यागताभ्यः
vidhiparyāgatābhyaḥ
|
Genitivo |
विधिपर्यागतायाः
vidhiparyāgatāyāḥ
|
विधिपर्यागतयोः
vidhiparyāgatayoḥ
|
विधिपर्यागतानाम्
vidhiparyāgatānām
|
Locativo |
विधिपर्यागतायाम्
vidhiparyāgatāyām
|
विधिपर्यागतयोः
vidhiparyāgatayoḥ
|
विधिपर्यागतासु
vidhiparyāgatāsu
|