| Singular | Dual | Plural |
Nominativo |
विधिप्रयुक्तः
vidhiprayuktaḥ
|
विधिप्रयुक्तौ
vidhiprayuktau
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Vocativo |
विधिप्रयुक्त
vidhiprayukta
|
विधिप्रयुक्तौ
vidhiprayuktau
|
विधिप्रयुक्ताः
vidhiprayuktāḥ
|
Acusativo |
विधिप्रयुक्तम्
vidhiprayuktam
|
विधिप्रयुक्तौ
vidhiprayuktau
|
विधिप्रयुक्तान्
vidhiprayuktān
|
Instrumental |
विधिप्रयुक्तेन
vidhiprayuktena
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्तैः
vidhiprayuktaiḥ
|
Dativo |
विधिप्रयुक्ताय
vidhiprayuktāya
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्तेभ्यः
vidhiprayuktebhyaḥ
|
Ablativo |
विधिप्रयुक्तात्
vidhiprayuktāt
|
विधिप्रयुक्ताभ्याम्
vidhiprayuktābhyām
|
विधिप्रयुक्तेभ्यः
vidhiprayuktebhyaḥ
|
Genitivo |
विधिप्रयुक्तस्य
vidhiprayuktasya
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तानाम्
vidhiprayuktānām
|
Locativo |
विधिप्रयुक्ते
vidhiprayukte
|
विधिप्रयुक्तयोः
vidhiprayuktayoḥ
|
विधिप्रयुक्तेषु
vidhiprayukteṣu
|