| Singular | Dual | Plural |
Nominativo |
विधित्समानः
vidhitsamānaḥ
|
विधित्समानौ
vidhitsamānau
|
विधित्समानाः
vidhitsamānāḥ
|
Vocativo |
विधित्समान
vidhitsamāna
|
विधित्समानौ
vidhitsamānau
|
विधित्समानाः
vidhitsamānāḥ
|
Acusativo |
विधित्समानम्
vidhitsamānam
|
विधित्समानौ
vidhitsamānau
|
विधित्समानान्
vidhitsamānān
|
Instrumental |
विधित्समानेन
vidhitsamānena
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानैः
vidhitsamānaiḥ
|
Dativo |
विधित्समानाय
vidhitsamānāya
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानेभ्यः
vidhitsamānebhyaḥ
|
Ablativo |
विधित्समानात्
vidhitsamānāt
|
विधित्समानाभ्याम्
vidhitsamānābhyām
|
विधित्समानेभ्यः
vidhitsamānebhyaḥ
|
Genitivo |
विधित्समानस्य
vidhitsamānasya
|
विधित्समानयोः
vidhitsamānayoḥ
|
विधित्समानानाम्
vidhitsamānānām
|
Locativo |
विधित्समाने
vidhitsamāne
|
विधित्समानयोः
vidhitsamānayoḥ
|
विधित्समानेषु
vidhitsamāneṣu
|