Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विधेयवर्तिन् vidheyavartin, n.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo विधेयवर्ति vidheyavarti
विधेयवर्तिनी vidheyavartinī
विधेयवर्तीनि vidheyavartīni
Vocativo विधेयवर्ति vidheyavarti
विधेयवर्तिन् vidheyavartin
विधेयवर्तिनी vidheyavartinī
विधेयवर्तीनि vidheyavartīni
Acusativo विधेयवर्ति vidheyavarti
विधेयवर्तिनी vidheyavartinī
विधेयवर्तीनि vidheyavartīni
Instrumental विधेयवर्तिना vidheyavartinā
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभिः vidheyavartibhiḥ
Dativo विधेयवर्तिने vidheyavartine
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभ्यः vidheyavartibhyaḥ
Ablativo विधेयवर्तिनः vidheyavartinaḥ
विधेयवर्तिभ्याम् vidheyavartibhyām
विधेयवर्तिभ्यः vidheyavartibhyaḥ
Genitivo विधेयवर्तिनः vidheyavartinaḥ
विधेयवर्तिनोः vidheyavartinoḥ
विधेयवर्तिनाम् vidheyavartinām
Locativo विधेयवर्तिनि vidheyavartini
विधेयवर्तिनोः vidheyavartinoḥ
विधेयवर्तिषु vidheyavartiṣu