Singular | Dual | Plural | |
Nominativo |
विधुः
vidhuḥ |
विधू
vidhū |
विधवः
vidhavaḥ |
Vocativo |
विधो
vidho |
विधू
vidhū |
विधवः
vidhavaḥ |
Acusativo |
विधुम्
vidhum |
विधू
vidhū |
विधून्
vidhūn |
Instrumental |
विधुना
vidhunā |
विधुभ्याम्
vidhubhyām |
विधुभिः
vidhubhiḥ |
Dativo |
विधवे
vidhave |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Ablativo |
विधोः
vidhoḥ |
विधुभ्याम्
vidhubhyām |
विधुभ्यः
vidhubhyaḥ |
Genitivo |
विधोः
vidhoḥ |
विध्वोः
vidhvoḥ |
विधूनाम्
vidhūnām |
Locativo |
विधौ
vidhau |
विध्वोः
vidhvoḥ |
विधुषु
vidhuṣu |