Singular | Dual | Plural | |
Nominativo |
विधुरम्
vidhuram |
विधुरे
vidhure |
विधुराणि
vidhurāṇi |
Vocativo |
विधुर
vidhura |
विधुरे
vidhure |
विधुराणि
vidhurāṇi |
Acusativo |
विधुरम्
vidhuram |
विधुरे
vidhure |
विधुराणि
vidhurāṇi |
Instrumental |
विधुरेण
vidhureṇa |
विधुराभ्याम्
vidhurābhyām |
विधुरैः
vidhuraiḥ |
Dativo |
विधुराय
vidhurāya |
विधुराभ्याम्
vidhurābhyām |
विधुरेभ्यः
vidhurebhyaḥ |
Ablativo |
विधुरात्
vidhurāt |
विधुराभ्याम्
vidhurābhyām |
विधुरेभ्यः
vidhurebhyaḥ |
Genitivo |
विधुरस्य
vidhurasya |
विधुरयोः
vidhurayoḥ |
विधुराणाम्
vidhurāṇām |
Locativo |
विधुरे
vidhure |
विधुरयोः
vidhurayoḥ |
विधुरेषु
vidhureṣu |