| Singular | Dual | Plural |
Nominativo |
विधुरितम्
vidhuritam
|
विधुरिते
vidhurite
|
विधुरितानि
vidhuritāni
|
Vocativo |
विधुरित
vidhurita
|
विधुरिते
vidhurite
|
विधुरितानि
vidhuritāni
|
Acusativo |
विधुरितम्
vidhuritam
|
विधुरिते
vidhurite
|
विधुरितानि
vidhuritāni
|
Instrumental |
विधुरितेन
vidhuritena
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरितैः
vidhuritaiḥ
|
Dativo |
विधुरिताय
vidhuritāya
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरितेभ्यः
vidhuritebhyaḥ
|
Ablativo |
विधुरितात्
vidhuritāt
|
विधुरिताभ्याम्
vidhuritābhyām
|
विधुरितेभ्यः
vidhuritebhyaḥ
|
Genitivo |
विधुरितस्य
vidhuritasya
|
विधुरितयोः
vidhuritayoḥ
|
विधुरितानाम्
vidhuritānām
|
Locativo |
विधुरिते
vidhurite
|
विधुरितयोः
vidhuritayoḥ
|
विधुरितेषु
vidhuriteṣu
|