| Singular | Dual | Plural |
Nominativo |
विधुरीकृतम्
vidhurīkṛtam
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृतानि
vidhurīkṛtāni
|
Vocativo |
विधुरीकृत
vidhurīkṛta
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृतानि
vidhurīkṛtāni
|
Acusativo |
विधुरीकृतम्
vidhurīkṛtam
|
विधुरीकृते
vidhurīkṛte
|
विधुरीकृतानि
vidhurīkṛtāni
|
Instrumental |
विधुरीकृतेन
vidhurīkṛtena
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृतैः
vidhurīkṛtaiḥ
|
Dativo |
विधुरीकृताय
vidhurīkṛtāya
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृतेभ्यः
vidhurīkṛtebhyaḥ
|
Ablativo |
विधुरीकृतात्
vidhurīkṛtāt
|
विधुरीकृताभ्याम्
vidhurīkṛtābhyām
|
विधुरीकृतेभ्यः
vidhurīkṛtebhyaḥ
|
Genitivo |
विधुरीकृतस्य
vidhurīkṛtasya
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतानाम्
vidhurīkṛtānām
|
Locativo |
विधुरीकृते
vidhurīkṛte
|
विधुरीकृतयोः
vidhurīkṛtayoḥ
|
विधुरीकृतेषु
vidhurīkṛteṣu
|