| Singular | Dual | Plural |
Nominativo |
विबुधर्षभः
vibudharṣabhaḥ
|
विबुधर्षभौ
vibudharṣabhau
|
विबुधर्षभाः
vibudharṣabhāḥ
|
Vocativo |
विबुधर्षभ
vibudharṣabha
|
विबुधर्षभौ
vibudharṣabhau
|
विबुधर्षभाः
vibudharṣabhāḥ
|
Acusativo |
विबुधर्षभम्
vibudharṣabham
|
विबुधर्षभौ
vibudharṣabhau
|
विबुधर्षभान्
vibudharṣabhān
|
Instrumental |
विबुधर्षभेण
vibudharṣabheṇa
|
विबुधर्षभाभ्याम्
vibudharṣabhābhyām
|
विबुधर्षभैः
vibudharṣabhaiḥ
|
Dativo |
विबुधर्षभाय
vibudharṣabhāya
|
विबुधर्षभाभ्याम्
vibudharṣabhābhyām
|
विबुधर्षभेभ्यः
vibudharṣabhebhyaḥ
|
Ablativo |
विबुधर्षभात्
vibudharṣabhāt
|
विबुधर्षभाभ्याम्
vibudharṣabhābhyām
|
विबुधर्षभेभ्यः
vibudharṣabhebhyaḥ
|
Genitivo |
विबुधर्षभस्य
vibudharṣabhasya
|
विबुधर्षभयोः
vibudharṣabhayoḥ
|
विबुधर्षभाणाम्
vibudharṣabhāṇām
|
Locativo |
विबुधर्षभे
vibudharṣabhe
|
विबुधर्षभयोः
vibudharṣabhayoḥ
|
विबुधर्षभेषु
vibudharṣabheṣu
|