Singular | Dual | Plural | |
Nominativo |
विबुधविद्विट्
vibudhavidviṭ |
विबुधविद्विषौ
vibudhavidviṣau |
विबुधविद्विषः
vibudhavidviṣaḥ |
Vocativo |
विबुधविद्विट्
vibudhavidviṭ |
विबुधविद्विषौ
vibudhavidviṣau |
विबुधविद्विषः
vibudhavidviṣaḥ |
Acusativo |
विबुधविद्विषम्
vibudhavidviṣam |
विबुधविद्विषौ
vibudhavidviṣau |
विबुधविद्विषः
vibudhavidviṣaḥ |
Instrumental |
विबुधविद्विषा
vibudhavidviṣā |
विबुधविद्विड्भ्याम्
vibudhavidviḍbhyām |
विबुधविद्विड्भिः
vibudhavidviḍbhiḥ |
Dativo |
विबुधविद्विषे
vibudhavidviṣe |
विबुधविद्विड्भ्याम्
vibudhavidviḍbhyām |
विबुधविद्विड्भ्यः
vibudhavidviḍbhyaḥ |
Ablativo |
विबुधविद्विषः
vibudhavidviṣaḥ |
विबुधविद्विड्भ्याम्
vibudhavidviḍbhyām |
विबुधविद्विड्भ्यः
vibudhavidviḍbhyaḥ |
Genitivo |
विबुधविद्विषः
vibudhavidviṣaḥ |
विबुधविद्विषोः
vibudhavidviṣoḥ |
विबुधविद्विषाम्
vibudhavidviṣām |
Locativo |
विबुधविद्विषि
vibudhavidviṣi |
विबुधविद्विषोः
vibudhavidviṣoḥ |
विबुधविद्विट्सु
vibudhavidviṭsu विबुधविद्विट्त्सु vibudhavidviṭtsu |