Singular | Dual | Plural | |
Nominativo |
विभक्तः
vibhaktaḥ |
विभक्तौ
vibhaktau |
विभक्ताः
vibhaktāḥ |
Vocativo |
विभक्त
vibhakta |
विभक्तौ
vibhaktau |
विभक्ताः
vibhaktāḥ |
Acusativo |
विभक्तम्
vibhaktam |
विभक्तौ
vibhaktau |
विभक्तान्
vibhaktān |
Instrumental |
विभक्तेन
vibhaktena |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्तैः
vibhaktaiḥ |
Dativo |
विभक्ताय
vibhaktāya |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्तेभ्यः
vibhaktebhyaḥ |
Ablativo |
विभक्तात्
vibhaktāt |
विभक्ताभ्याम्
vibhaktābhyām |
विभक्तेभ्यः
vibhaktebhyaḥ |
Genitivo |
विभक्तस्य
vibhaktasya |
विभक्तयोः
vibhaktayoḥ |
विभक्तानाम्
vibhaktānām |
Locativo |
विभक्ते
vibhakte |
विभक्तयोः
vibhaktayoḥ |
विभक्तेषु
vibhakteṣu |