| Singular | Dual | Plural |
Nominativo |
विभक्तात्मा
vibhaktātmā
|
विभक्तात्मानौ
vibhaktātmānau
|
विभक्तात्मानः
vibhaktātmānaḥ
|
Vocativo |
विभक्तात्मन्
vibhaktātman
|
विभक्तात्मानौ
vibhaktātmānau
|
विभक्तात्मानः
vibhaktātmānaḥ
|
Acusativo |
विभक्तात्मानम्
vibhaktātmānam
|
विभक्तात्मानौ
vibhaktātmānau
|
विभक्तात्मनः
vibhaktātmanaḥ
|
Instrumental |
विभक्तात्मना
vibhaktātmanā
|
विभक्तात्मभ्याम्
vibhaktātmabhyām
|
विभक्तात्मभिः
vibhaktātmabhiḥ
|
Dativo |
विभक्तात्मने
vibhaktātmane
|
विभक्तात्मभ्याम्
vibhaktātmabhyām
|
विभक्तात्मभ्यः
vibhaktātmabhyaḥ
|
Ablativo |
विभक्तात्मनः
vibhaktātmanaḥ
|
विभक्तात्मभ्याम्
vibhaktātmabhyām
|
विभक्तात्मभ्यः
vibhaktātmabhyaḥ
|
Genitivo |
विभक्तात्मनः
vibhaktātmanaḥ
|
विभक्तात्मनोः
vibhaktātmanoḥ
|
विभक्तात्मनाम्
vibhaktātmanām
|
Locativo |
विभक्तात्मनि
vibhaktātmani
|
विभक्तात्मनोः
vibhaktātmanoḥ
|
विभक्तात्मसु
vibhaktātmasu
|