Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विभक्तात्मन् vibhaktātman, f.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo विभक्तात्मा vibhaktātmā
विभक्तात्मानौ vibhaktātmānau
विभक्तात्मानः vibhaktātmānaḥ
Vocativo विभक्तात्मन् vibhaktātman
विभक्तात्मानौ vibhaktātmānau
विभक्तात्मानः vibhaktātmānaḥ
Acusativo विभक्तात्मानम् vibhaktātmānam
विभक्तात्मानौ vibhaktātmānau
विभक्तात्मनः vibhaktātmanaḥ
Instrumental विभक्तात्मना vibhaktātmanā
विभक्तात्मभ्याम् vibhaktātmabhyām
विभक्तात्मभिः vibhaktātmabhiḥ
Dativo विभक्तात्मने vibhaktātmane
विभक्तात्मभ्याम् vibhaktātmabhyām
विभक्तात्मभ्यः vibhaktātmabhyaḥ
Ablativo विभक्तात्मनः vibhaktātmanaḥ
विभक्तात्मभ्याम् vibhaktātmabhyām
विभक्तात्मभ्यः vibhaktātmabhyaḥ
Genitivo विभक्तात्मनः vibhaktātmanaḥ
विभक्तात्मनोः vibhaktātmanoḥ
विभक्तात्मनाम् vibhaktātmanām
Locativo विभक्तात्मनि vibhaktātmani
विभक्तात्मनोः vibhaktātmanoḥ
विभक्तात्मसु vibhaktātmasu