Singular | Dual | Plural | |
Nominativo |
विभक्तिः
vibhaktiḥ |
विभक्ती
vibhaktī |
विभक्तयः
vibhaktayaḥ |
Vocativo |
विभक्ते
vibhakte |
विभक्ती
vibhaktī |
विभक्तयः
vibhaktayaḥ |
Acusativo |
विभक्तिम्
vibhaktim |
विभक्ती
vibhaktī |
विभक्तीः
vibhaktīḥ |
Instrumental |
विभक्त्या
vibhaktyā |
विभक्तिभ्याम्
vibhaktibhyām |
विभक्तिभिः
vibhaktibhiḥ |
Dativo |
विभक्तये
vibhaktaye विभक्त्यै vibhaktyai |
विभक्तिभ्याम्
vibhaktibhyām |
विभक्तिभ्यः
vibhaktibhyaḥ |
Ablativo |
विभक्तेः
vibhakteḥ विभक्त्याः vibhaktyāḥ |
विभक्तिभ्याम्
vibhaktibhyām |
विभक्तिभ्यः
vibhaktibhyaḥ |
Genitivo |
विभक्तेः
vibhakteḥ विभक्त्याः vibhaktyāḥ |
विभक्त्योः
vibhaktyoḥ |
विभक्तीनाम्
vibhaktīnām |
Locativo |
विभक्तौ
vibhaktau विभक्त्याम् vibhaktyām |
विभक्त्योः
vibhaktyoḥ |
विभक्तिषु
vibhaktiṣu |