| Singular | Dual | Plural |
Nominativo |
विभागज्ञम्
vibhāgajñam
|
विभागज्ञे
vibhāgajñe
|
विभागज्ञानि
vibhāgajñāni
|
Vocativo |
विभागज्ञ
vibhāgajña
|
विभागज्ञे
vibhāgajñe
|
विभागज्ञानि
vibhāgajñāni
|
Acusativo |
विभागज्ञम्
vibhāgajñam
|
विभागज्ञे
vibhāgajñe
|
विभागज्ञानि
vibhāgajñāni
|
Instrumental |
विभागज्ञेन
vibhāgajñena
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञैः
vibhāgajñaiḥ
|
Dativo |
विभागज्ञाय
vibhāgajñāya
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञेभ्यः
vibhāgajñebhyaḥ
|
Ablativo |
विभागज्ञात्
vibhāgajñāt
|
विभागज्ञाभ्याम्
vibhāgajñābhyām
|
विभागज्ञेभ्यः
vibhāgajñebhyaḥ
|
Genitivo |
विभागज्ञस्य
vibhāgajñasya
|
विभागज्ञयोः
vibhāgajñayoḥ
|
विभागज्ञानाम्
vibhāgajñānām
|
Locativo |
विभागज्ञे
vibhāgajñe
|
विभागज्ञयोः
vibhāgajñayoḥ
|
विभागज्ञेषु
vibhāgajñeṣu
|