Singular | Dual | Plural | |
Nominativo |
विभाक्
vibhāk |
विभाजौ
vibhājau |
विभाजः
vibhājaḥ |
Vocativo |
विभाक्
vibhāk |
विभाजौ
vibhājau |
विभाजः
vibhājaḥ |
Acusativo |
विभाजम्
vibhājam |
विभाजौ
vibhājau |
विभाजः
vibhājaḥ |
Instrumental |
विभाजा
vibhājā |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भिः
vibhāgbhiḥ |
Dativo |
विभाजे
vibhāje |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भ्यः
vibhāgbhyaḥ |
Ablativo |
विभाजः
vibhājaḥ |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भ्यः
vibhāgbhyaḥ |
Genitivo |
विभाजः
vibhājaḥ |
विभाजोः
vibhājoḥ |
विभाजाम्
vibhājām |
Locativo |
विभाजि
vibhāji |
विभाजोः
vibhājoḥ |
विभाक्षु
vibhākṣu |