| Singular | Dual | Plural | |
| Nominativo |
विभाक्
vibhāk |
विभाजौ
vibhājau |
विभाजः
vibhājaḥ |
| Vocativo |
विभाक्
vibhāk |
विभाजौ
vibhājau |
विभाजः
vibhājaḥ |
| Acusativo |
विभाजम्
vibhājam |
विभाजौ
vibhājau |
विभाजः
vibhājaḥ |
| Instrumental |
विभाजा
vibhājā |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भिः
vibhāgbhiḥ |
| Dativo |
विभाजे
vibhāje |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भ्यः
vibhāgbhyaḥ |
| Ablativo |
विभाजः
vibhājaḥ |
विभाग्भ्याम्
vibhāgbhyām |
विभाग्भ्यः
vibhāgbhyaḥ |
| Genitivo |
विभाजः
vibhājaḥ |
विभाजोः
vibhājoḥ |
विभाजाम्
vibhājām |
| Locativo |
विभाजि
vibhāji |
विभाजोः
vibhājoḥ |
विभाक्षु
vibhākṣu |