| Singular | Dual | Plural | |
| Nominativo |
विभङ्गि
vibhaṅgi |
विभङ्गिनी
vibhaṅginī |
विभङ्गीनि
vibhaṅgīni |
| Vocativo |
विभङ्गि
vibhaṅgi विभङ्गिन् vibhaṅgin |
विभङ्गिनी
vibhaṅginī |
विभङ्गीनि
vibhaṅgīni |
| Acusativo |
विभङ्गि
vibhaṅgi |
विभङ्गिनी
vibhaṅginī |
विभङ्गीनि
vibhaṅgīni |
| Instrumental |
विभङ्गिना
vibhaṅginā |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभिः
vibhaṅgibhiḥ |
| Dativo |
विभङ्गिने
vibhaṅgine |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
| Ablativo |
विभङ्गिनः
vibhaṅginaḥ |
विभङ्गिभ्याम्
vibhaṅgibhyām |
विभङ्गिभ्यः
vibhaṅgibhyaḥ |
| Genitivo |
विभङ्गिनः
vibhaṅginaḥ |
विभङ्गिनोः
vibhaṅginoḥ |
विभङ्गिनाम्
vibhaṅginām |
| Locativo |
विभङ्गिनि
vibhaṅgini |
विभङ्गिनोः
vibhaṅginoḥ |
विभङ्गिषु
vibhaṅgiṣu |