| Singular | Dual | Plural | |
| Nominativo |
विभाः
vibhāḥ |
विभौ
vibhau |
विभाः
vibhāḥ |
| Vocativo |
विभाः
vibhāḥ |
विभौ
vibhau |
विभाः
vibhāḥ |
| Acusativo |
विभाम्
vibhām |
विभौ
vibhau |
विभः
vibhaḥ |
| Instrumental |
विभा
vibhā |
विभाभ्याम्
vibhābhyām |
विभाभिः
vibhābhiḥ |
| Dativo |
विभे
vibhe |
विभाभ्याम्
vibhābhyām |
विभाभ्यः
vibhābhyaḥ |
| Ablativo |
विभः
vibhaḥ |
विभाभ्याम्
vibhābhyām |
विभाभ्यः
vibhābhyaḥ |
| Genitivo |
विभः
vibhaḥ |
विभोः
vibhoḥ |
विभाम्
vibhām |
| Locativo |
विभि
vibhi |
विभोः
vibhoḥ |
विभासु
vibhāsu |