| Singular | Dual | Plural | |
| Nominativo |
विभम्
vibham |
विभे
vibhe |
विभानि
vibhāni |
| Vocativo |
विभ
vibha |
विभे
vibhe |
विभानि
vibhāni |
| Acusativo |
विभम्
vibham |
विभे
vibhe |
विभानि
vibhāni |
| Instrumental |
विभेन
vibhena |
विभाभ्याम्
vibhābhyām |
विभैः
vibhaiḥ |
| Dativo |
विभाय
vibhāya |
विभाभ्याम्
vibhābhyām |
विभेभ्यः
vibhebhyaḥ |
| Ablativo |
विभात्
vibhāt |
विभाभ्याम्
vibhābhyām |
विभेभ्यः
vibhebhyaḥ |
| Genitivo |
विभस्य
vibhasya |
विभयोः
vibhayoḥ |
विभानाम्
vibhānām |
| Locativo |
विभे
vibhe |
विभयोः
vibhayoḥ |
विभेषु
vibheṣu |