| Singular | Dual | Plural |
Nominativo |
विभावरीमुखम्
vibhāvarīmukham
|
विभावरीमुखे
vibhāvarīmukhe
|
विभावरीमुखाणि
vibhāvarīmukhāṇi
|
Vocativo |
विभावरीमुख
vibhāvarīmukha
|
विभावरीमुखे
vibhāvarīmukhe
|
विभावरीमुखाणि
vibhāvarīmukhāṇi
|
Acusativo |
विभावरीमुखम्
vibhāvarīmukham
|
विभावरीमुखे
vibhāvarīmukhe
|
विभावरीमुखाणि
vibhāvarīmukhāṇi
|
Instrumental |
विभावरीमुखेण
vibhāvarīmukheṇa
|
विभावरीमुखाभ्याम्
vibhāvarīmukhābhyām
|
विभावरीमुखैः
vibhāvarīmukhaiḥ
|
Dativo |
विभावरीमुखाय
vibhāvarīmukhāya
|
विभावरीमुखाभ्याम्
vibhāvarīmukhābhyām
|
विभावरीमुखेभ्यः
vibhāvarīmukhebhyaḥ
|
Ablativo |
विभावरीमुखात्
vibhāvarīmukhāt
|
विभावरीमुखाभ्याम्
vibhāvarīmukhābhyām
|
विभावरीमुखेभ्यः
vibhāvarīmukhebhyaḥ
|
Genitivo |
विभावरीमुखस्य
vibhāvarīmukhasya
|
विभावरीमुखयोः
vibhāvarīmukhayoḥ
|
विभावरीमुखाणाम्
vibhāvarīmukhāṇām
|
Locativo |
विभावरीमुखे
vibhāvarīmukhe
|
विभावरीमुखयोः
vibhāvarīmukhayoḥ
|
विभावरीमुखेषु
vibhāvarīmukheṣu
|