| Singular | Dual | Plural |
Nominativo |
विमानच्युतम्
vimānacyutam
|
विमानच्युते
vimānacyute
|
विमानच्युतानि
vimānacyutāni
|
Vocativo |
विमानच्युत
vimānacyuta
|
विमानच्युते
vimānacyute
|
विमानच्युतानि
vimānacyutāni
|
Acusativo |
विमानच्युतम्
vimānacyutam
|
विमानच्युते
vimānacyute
|
विमानच्युतानि
vimānacyutāni
|
Instrumental |
विमानच्युतेन
vimānacyutena
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युतैः
vimānacyutaiḥ
|
Dativo |
विमानच्युताय
vimānacyutāya
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युतेभ्यः
vimānacyutebhyaḥ
|
Ablativo |
विमानच्युतात्
vimānacyutāt
|
विमानच्युताभ्याम्
vimānacyutābhyām
|
विमानच्युतेभ्यः
vimānacyutebhyaḥ
|
Genitivo |
विमानच्युतस्य
vimānacyutasya
|
विमानच्युतयोः
vimānacyutayoḥ
|
विमानच्युतानाम्
vimānacyutānām
|
Locativo |
विमानच्युते
vimānacyute
|
विमानच्युतयोः
vimānacyutayoḥ
|
विमानच्युतेषु
vimānacyuteṣu
|