Singular | Dual | Plural | |
Nominativo |
विमानता
vimānatā |
विमानते
vimānate |
विमानताः
vimānatāḥ |
Vocativo |
विमानते
vimānate |
विमानते
vimānate |
विमानताः
vimānatāḥ |
Acusativo |
विमानताम्
vimānatām |
विमानते
vimānate |
विमानताः
vimānatāḥ |
Instrumental |
विमानतया
vimānatayā |
विमानताभ्याम्
vimānatābhyām |
विमानताभिः
vimānatābhiḥ |
Dativo |
विमानतायै
vimānatāyai |
विमानताभ्याम्
vimānatābhyām |
विमानताभ्यः
vimānatābhyaḥ |
Ablativo |
विमानतायाः
vimānatāyāḥ |
विमानताभ्याम्
vimānatābhyām |
विमानताभ्यः
vimānatābhyaḥ |
Genitivo |
विमानतायाः
vimānatāyāḥ |
विमानतयोः
vimānatayoḥ |
विमानतानाम्
vimānatānām |
Locativo |
विमानतायाम्
vimānatāyām |
विमानतयोः
vimānatayoḥ |
विमानतासु
vimānatāsu |