| Singular | Dual | Plural |
Nominativo |
विमानस्था
vimānasthā
|
विमानस्थे
vimānasthe
|
विमानस्थाः
vimānasthāḥ
|
Vocativo |
विमानस्थे
vimānasthe
|
विमानस्थे
vimānasthe
|
विमानस्थाः
vimānasthāḥ
|
Acusativo |
विमानस्थाम्
vimānasthām
|
विमानस्थे
vimānasthe
|
विमानस्थाः
vimānasthāḥ
|
Instrumental |
विमानस्थया
vimānasthayā
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थाभिः
vimānasthābhiḥ
|
Dativo |
विमानस्थायै
vimānasthāyai
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थाभ्यः
vimānasthābhyaḥ
|
Ablativo |
विमानस्थायाः
vimānasthāyāḥ
|
विमानस्थाभ्याम्
vimānasthābhyām
|
विमानस्थाभ्यः
vimānasthābhyaḥ
|
Genitivo |
विमानस्थायाः
vimānasthāyāḥ
|
विमानस्थयोः
vimānasthayoḥ
|
विमानस्थानाम्
vimānasthānām
|
Locativo |
विमानस्थायाम्
vimānasthāyām
|
विमानस्थयोः
vimānasthayoḥ
|
विमानस्थासु
vimānasthāsu
|