Singular | Dual | Plural | |
Nominativo |
विमितः
vimitaḥ |
विमितौ
vimitau |
विमिताः
vimitāḥ |
Vocativo |
विमित
vimita |
विमितौ
vimitau |
विमिताः
vimitāḥ |
Acusativo |
विमितम्
vimitam |
विमितौ
vimitau |
विमितान्
vimitān |
Instrumental |
विमितेन
vimitena |
विमिताभ्याम्
vimitābhyām |
विमितैः
vimitaiḥ |
Dativo |
विमिताय
vimitāya |
विमिताभ्याम्
vimitābhyām |
विमितेभ्यः
vimitebhyaḥ |
Ablativo |
विमितात्
vimitāt |
विमिताभ्याम्
vimitābhyām |
विमितेभ्यः
vimitebhyaḥ |
Genitivo |
विमितस्य
vimitasya |
विमितयोः
vimitayoḥ |
विमितानाम्
vimitānām |
Locativo |
विमिते
vimite |
विमितयोः
vimitayoḥ |
विमितेषु
vimiteṣu |