| Singular | Dual | Plural |
Nominativo |
विमुखिता
vimukhitā
|
विमुखिते
vimukhite
|
विमुखिताः
vimukhitāḥ
|
Vocativo |
विमुखिते
vimukhite
|
विमुखिते
vimukhite
|
विमुखिताः
vimukhitāḥ
|
Acusativo |
विमुखिताम्
vimukhitām
|
विमुखिते
vimukhite
|
विमुखिताः
vimukhitāḥ
|
Instrumental |
विमुखितया
vimukhitayā
|
विमुखिताभ्याम्
vimukhitābhyām
|
विमुखिताभिः
vimukhitābhiḥ
|
Dativo |
विमुखितायै
vimukhitāyai
|
विमुखिताभ्याम्
vimukhitābhyām
|
विमुखिताभ्यः
vimukhitābhyaḥ
|
Ablativo |
विमुखितायाः
vimukhitāyāḥ
|
विमुखिताभ्याम्
vimukhitābhyām
|
विमुखिताभ्यः
vimukhitābhyaḥ
|
Genitivo |
विमुखितायाः
vimukhitāyāḥ
|
विमुखितयोः
vimukhitayoḥ
|
विमुखितानाम्
vimukhitānām
|
Locativo |
विमुखितायाम्
vimukhitāyām
|
विमुखितयोः
vimukhitayoḥ
|
विमुखितासु
vimukhitāsu
|