Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विमुक्तिचन्द्र vimukticandra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विमुक्तिचन्द्रः vimukticandraḥ
विमुक्तिचन्द्रौ vimukticandrau
विमुक्तिचन्द्राः vimukticandrāḥ
Vocativo विमुक्तिचन्द्र vimukticandra
विमुक्तिचन्द्रौ vimukticandrau
विमुक्तिचन्द्राः vimukticandrāḥ
Acusativo विमुक्तिचन्द्रम् vimukticandram
विमुक्तिचन्द्रौ vimukticandrau
विमुक्तिचन्द्रान् vimukticandrān
Instrumental विमुक्तिचन्द्रेण vimukticandreṇa
विमुक्तिचन्द्राभ्याम् vimukticandrābhyām
विमुक्तिचन्द्रैः vimukticandraiḥ
Dativo विमुक्तिचन्द्राय vimukticandrāya
विमुक्तिचन्द्राभ्याम् vimukticandrābhyām
विमुक्तिचन्द्रेभ्यः vimukticandrebhyaḥ
Ablativo विमुक्तिचन्द्रात् vimukticandrāt
विमुक्तिचन्द्राभ्याम् vimukticandrābhyām
विमुक्तिचन्द्रेभ्यः vimukticandrebhyaḥ
Genitivo विमुक्तिचन्द्रस्य vimukticandrasya
विमुक्तिचन्द्रयोः vimukticandrayoḥ
विमुक्तिचन्द्राणाम् vimukticandrāṇām
Locativo विमुक्तिचन्द्रे vimukticandre
विमुक्तिचन्द्रयोः vimukticandrayoḥ
विमुक्तिचन्द्रेषु vimukticandreṣu