Singular | Dual | Plural | |
Nominativo |
विमोचका
vimocakā |
विमोचके
vimocake |
विमोचकाः
vimocakāḥ |
Vocativo |
विमोचके
vimocake |
विमोचके
vimocake |
विमोचकाः
vimocakāḥ |
Acusativo |
विमोचकाम्
vimocakām |
विमोचके
vimocake |
विमोचकाः
vimocakāḥ |
Instrumental |
विमोचकया
vimocakayā |
विमोचकाभ्याम्
vimocakābhyām |
विमोचकाभिः
vimocakābhiḥ |
Dativo |
विमोचकायै
vimocakāyai |
विमोचकाभ्याम्
vimocakābhyām |
विमोचकाभ्यः
vimocakābhyaḥ |
Ablativo |
विमोचकायाः
vimocakāyāḥ |
विमोचकाभ्याम्
vimocakābhyām |
विमोचकाभ्यः
vimocakābhyaḥ |
Genitivo |
विमोचकायाः
vimocakāyāḥ |
विमोचकयोः
vimocakayoḥ |
विमोचकानाम्
vimocakānām |
Locativo |
विमोचकायाम्
vimocakāyām |
विमोचकयोः
vimocakayoḥ |
विमोचकासु
vimocakāsu |