| Singular | Dual | Plural |
Nominativo |
विमोचनी
vimocanī
|
विमोचन्यौ
vimocanyau
|
विमोचन्यः
vimocanyaḥ
|
Vocativo |
विमोचनि
vimocani
|
विमोचन्यौ
vimocanyau
|
विमोचन्यः
vimocanyaḥ
|
Acusativo |
विमोचनीम्
vimocanīm
|
विमोचन्यौ
vimocanyau
|
विमोचनीः
vimocanīḥ
|
Instrumental |
विमोचन्या
vimocanyā
|
विमोचनीभ्याम्
vimocanībhyām
|
विमोचनीभिः
vimocanībhiḥ
|
Dativo |
विमोचन्यै
vimocanyai
|
विमोचनीभ्याम्
vimocanībhyām
|
विमोचनीभ्यः
vimocanībhyaḥ
|
Ablativo |
विमोचन्याः
vimocanyāḥ
|
विमोचनीभ्याम्
vimocanībhyām
|
विमोचनीभ्यः
vimocanībhyaḥ
|
Genitivo |
विमोचन्याः
vimocanyāḥ
|
विमोचन्योः
vimocanyoḥ
|
विमोचनीनाम्
vimocanīnām
|
Locativo |
विमोचन्याम्
vimocanyām
|
विमोचन्योः
vimocanyoḥ
|
विमोचनीषु
vimocanīṣu
|