| Singular | Dual | Plural |
Nominativo |
विमोचनीयम्
vimocanīyam
|
विमोचनीये
vimocanīye
|
विमोचनीयानि
vimocanīyāni
|
Vocativo |
विमोचनीय
vimocanīya
|
विमोचनीये
vimocanīye
|
विमोचनीयानि
vimocanīyāni
|
Acusativo |
विमोचनीयम्
vimocanīyam
|
विमोचनीये
vimocanīye
|
विमोचनीयानि
vimocanīyāni
|
Instrumental |
विमोचनीयेन
vimocanīyena
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयैः
vimocanīyaiḥ
|
Dativo |
विमोचनीयाय
vimocanīyāya
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयेभ्यः
vimocanīyebhyaḥ
|
Ablativo |
विमोचनीयात्
vimocanīyāt
|
विमोचनीयाभ्याम्
vimocanīyābhyām
|
विमोचनीयेभ्यः
vimocanīyebhyaḥ
|
Genitivo |
विमोचनीयस्य
vimocanīyasya
|
विमोचनीययोः
vimocanīyayoḥ
|
विमोचनीयानाम्
vimocanīyānām
|
Locativo |
विमोचनीये
vimocanīye
|
विमोचनीययोः
vimocanīyayoḥ
|
विमोचनीयेषु
vimocanīyeṣu
|