Singular | Dual | Plural | |
Nominativo |
विमूढचेताः
vimūḍhacetāḥ |
विमूढचेतसौ
vimūḍhacetasau |
विमूढचेतसः
vimūḍhacetasaḥ |
Vocativo |
विमूढचेतः
vimūḍhacetaḥ |
विमूढचेतसौ
vimūḍhacetasau |
विमूढचेतसः
vimūḍhacetasaḥ |
Acusativo |
विमूढचेतसम्
vimūḍhacetasam |
विमूढचेतसौ
vimūḍhacetasau |
विमूढचेतसः
vimūḍhacetasaḥ |
Instrumental |
विमूढचेतसा
vimūḍhacetasā |
विमूढचेतोभ्याम्
vimūḍhacetobhyām |
विमूढचेतोभिः
vimūḍhacetobhiḥ |
Dativo |
विमूढचेतसे
vimūḍhacetase |
विमूढचेतोभ्याम्
vimūḍhacetobhyām |
विमूढचेतोभ्यः
vimūḍhacetobhyaḥ |
Ablativo |
विमूढचेतसः
vimūḍhacetasaḥ |
विमूढचेतोभ्याम्
vimūḍhacetobhyām |
विमूढचेतोभ्यः
vimūḍhacetobhyaḥ |
Genitivo |
विमूढचेतसः
vimūḍhacetasaḥ |
विमूढचेतसोः
vimūḍhacetasoḥ |
विमूढचेतसाम्
vimūḍhacetasām |
Locativo |
विमूढचेतसि
vimūḍhacetasi |
विमूढचेतसोः
vimūḍhacetasoḥ |
विमूढचेतःसु
vimūḍhacetaḥsu विमूढचेतस्सु vimūḍhacetassu |