| Singular | Dual | Plural |
Nominativo |
विमूढधीः
vimūḍhadhīḥ
|
विमूढध्यौ
vimūḍhadhyau
|
विमूढध्यः
vimūḍhadhyaḥ
|
Vocativo |
विमूढधीः
vimūḍhadhīḥ
|
विमूढध्यौ
vimūḍhadhyau
|
विमूढध्यः
vimūḍhadhyaḥ
|
Acusativo |
विमूढध्यम्
vimūḍhadhyam
|
विमूढध्यौ
vimūḍhadhyau
|
विमूढध्यः
vimūḍhadhyaḥ
|
Instrumental |
विमूढध्या
vimūḍhadhyā
|
विमूढधीभ्याम्
vimūḍhadhībhyām
|
विमूढधीभिः
vimūḍhadhībhiḥ
|
Dativo |
विमूढध्ये
vimūḍhadhye
|
विमूढधीभ्याम्
vimūḍhadhībhyām
|
विमूढधीभ्यः
vimūḍhadhībhyaḥ
|
Ablativo |
विमूढध्यः
vimūḍhadhyaḥ
|
विमूढधीभ्याम्
vimūḍhadhībhyām
|
विमूढधीभ्यः
vimūḍhadhībhyaḥ
|
Genitivo |
विमूढध्यः
vimūḍhadhyaḥ
|
विमूढध्योः
vimūḍhadhyoḥ
|
विमूढध्याम्
vimūḍhadhyām
|
Locativo |
विमूढध्यि
vimūḍhadhyi
|
विमूढध्योः
vimūḍhadhyoḥ
|
विमूढधीषु
vimūḍhadhīṣu
|