| Singular | Dual | Plural |
Nominativo |
विमूढात्मा
vimūḍhātmā
|
विमूढात्मानौ
vimūḍhātmānau
|
विमूढात्मानः
vimūḍhātmānaḥ
|
Vocativo |
विमूढात्मन्
vimūḍhātman
|
विमूढात्मानौ
vimūḍhātmānau
|
विमूढात्मानः
vimūḍhātmānaḥ
|
Acusativo |
विमूढात्मानम्
vimūḍhātmānam
|
विमूढात्मानौ
vimūḍhātmānau
|
विमूढात्मनः
vimūḍhātmanaḥ
|
Instrumental |
विमूढात्मना
vimūḍhātmanā
|
विमूढात्मभ्याम्
vimūḍhātmabhyām
|
विमूढात्मभिः
vimūḍhātmabhiḥ
|
Dativo |
विमूढात्मने
vimūḍhātmane
|
विमूढात्मभ्याम्
vimūḍhātmabhyām
|
विमूढात्मभ्यः
vimūḍhātmabhyaḥ
|
Ablativo |
विमूढात्मनः
vimūḍhātmanaḥ
|
विमूढात्मभ्याम्
vimūḍhātmabhyām
|
विमूढात्मभ्यः
vimūḍhātmabhyaḥ
|
Genitivo |
विमूढात्मनः
vimūḍhātmanaḥ
|
विमूढात्मनोः
vimūḍhātmanoḥ
|
विमूढात्मनाम्
vimūḍhātmanām
|
Locativo |
विमूढात्मनि
vimūḍhātmani
|
विमूढात्मनोः
vimūḍhātmanoḥ
|
विमूढात्मसु
vimūḍhātmasu
|