Singular | Dual | Plural | |
Nominativo |
विरूधा
virūdhā |
विरूधे
virūdhe |
विरूधाः
virūdhāḥ |
Vocativo |
विरूधे
virūdhe |
विरूधे
virūdhe |
विरूधाः
virūdhāḥ |
Acusativo |
विरूधाम्
virūdhām |
विरूधे
virūdhe |
विरूधाः
virūdhāḥ |
Instrumental |
विरूधया
virūdhayā |
विरूधाभ्याम्
virūdhābhyām |
विरूधाभिः
virūdhābhiḥ |
Dativo |
विरूधायै
virūdhāyai |
विरूधाभ्याम्
virūdhābhyām |
विरूधाभ्यः
virūdhābhyaḥ |
Ablativo |
विरूधायाः
virūdhāyāḥ |
विरूधाभ्याम्
virūdhābhyām |
विरूधाभ्यः
virūdhābhyaḥ |
Genitivo |
विरूधायाः
virūdhāyāḥ |
विरूधयोः
virūdhayoḥ |
विरूधानाम्
virūdhānām |
Locativo |
विरूधायाम्
virūdhāyām |
विरूधयोः
virūdhayoḥ |
विरूधासु
virūdhāsu |